B 35-12 Cāndravṛtti on the Cāndravyākaraṇa

Manuscript culture infobox

Filmed in: B 35/12
Title: Cāndravyākaraṇa
Dimensions: 29 x 5.5 cm x 48 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/726
Remarks: 1.2-2.1; 14716-18=S


Reel No. B 35/12

Inventory No. 14717

Title Cāndravṛtti

Remarks

Author Dharmadāsa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 29.0 x 5.5 cm

Binding Hole 1, rectangular, left of centre

Folios 50

Lines per Folio 5–8

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/726

Manuscript Features

This MS covers the Cāndravṛtti on sūtras 2.1.1 (partly) up to 2.2.1. Fol. 41 is wrongly numbered “51”, the foliation of fols. 42–49 has been corrected by another hand. Fol. 50 is missing, originally containing the commentary on sūtras 2.1.93 (partly) up to portions of 2.1.95. Fols. 48; 49; and 51 are damaged.

Exp. 2 shows the back of fol. 1v. In the upper margin of fol. 51 the end of the first pāda of the second adhyāya is indicated in Nāgarī characters as follows:
2 adhyāya 1 pādaḥ.

Excerpts

Beginning

❖❖〇 ❖ oṁ namo buddhāya || vyāpyād aṇ<ref>Cān. 1.2.1.</ref> || kriyayā | yad vyāpyaṃ tataḥ parāt kriyārthād a[[ṇ]] bhavati || kumbhaṃ karotu (!) | kumbhakāraḥ | kāṇḍalāvaḥ | vedādhyāyaḥ | bahulādhikād (!) iha na bhava(2)ti | ādityaṃ paśyati || himavantaṃ śṛṇoti || grāmaṅ gacchati || kathaṃ māṃsaśīlā | māṃsakāmā || māṃsabhakṣā | kalyāṇapra⟪ā⟫tīkṣā || duḥkhakṣameti || māṃse śīlam asyāḥ māṃsaśīlā e(3)vaṃ sarvvatra yady evam a(khyo) tigamau (!) ʼsyāḥ ambho 〇 tigameti prāpnauti (!) || aṃbho tigamīti ceṣyate na bhavati | sam⁅ā⁆saprakaraṇe pi bahulādhikārāt || ○ || (fol. 1v1–3)

End

āsiṣy āyuṣyabhadrārthakuśalārthaiś ca<ref>Cān. 2.1.98.</ref> || āyuṣyādyarthe hisukhādyarthaiś (!) ca yoge ṣaṣṭhī bhavati catu(7)///⁅m⁆yamānāyāṃ āyuṣyaṃ devadattasya āyuṣyan devadattāya evaṃ ciraṃ jīvitaṃ bhadraṃ madraṃ arthaḥ prayojanaṃ kuśalam anāmayaṃ hitaṃ pathya (!) sukhaṃ sarma bhūyād iti || ❁ || (fol. 51v1) ///ḥ pādaḥ samāpta (!) || ❁ || sup supekārthaṃ<ref>Cf. Cān. 2.2.1.</ref> || subantaṃ subantena sahekārtham (!) bhavatīty etad adhikṛkṛtaṃ (!) veditavyaṃ || (fol. 51r6–51v1)

Sub-colophons

prathamasyādhyāyasya dvi(6)tīya[[ḥ]] pādaḥ samāptaḥ || ❁ || (fol. 14r5–6)

prathamasyādhyāyasya tṛtīyapāda[[ḥ]] samāptaḥ || ❁ || (fol. 32r1)

cāndre vyākaraṇe pra(7)thamo ʼdhyāyaḥ samāptaḥ || ❁ || (fol. “51”v6–7)<ref>Wrong foliation, really fol. 41v.</ref>

///ḥ pādaḥ samāpta<ref>Conjecture: dvitīyasyādhyāyasya prathamaḥ pādaḥ samāptaḥ.</ref> (!) || ❁ || (fol. 51v1)

Microfilm Details

Reel No. B 35/12

Date of Filming 26-10-1970

Exposures 53

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 08-10-2004


<references/>