B 35-12 Cāndravṛtti on the Cāndravyākaraṇa
Manuscript culture infobox
Filmed in: B 35/12
Title: Cāndravyākaraṇa
Dimensions: 29 x 5.5 cm x 48 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/726
Remarks: 1.2-2.1; 14716-18=S
Reel No. B 35/12
Inventory No. 14717
Title Cāndravṛtti
Remarks
Author Dharmadāsa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 29.0 x 5.5 cm
Binding Hole 1, rectangular, left of centre
Folios 50
Lines per Folio 5–8
Foliation figures in the middle of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/726
Manuscript Features
This MS covers the Cāndravṛtti on sūtras 2.1.1 (partly) up to 2.2.1. Fol. 41 is wrongly numbered “51”, the foliation of fols. 42–49 has been corrected by another hand. Fol. 50 is missing, originally containing the commentary on sūtras 2.1.93 (partly) up to portions of 2.1.95. Fols. 48; 49; and 51 are damaged.
Exp. 2 shows the back of fol. 1v. In the upper margin of fol. 51 the end of the first pāda of the second adhyāya is indicated in Nāgarī characters as follows:
2 adhyāya 1 pādaḥ.
Excerpts
Beginning
❖❖〇 ❖ oṁ namo buddhāya || vyāpyād aṇ<ref>Cān. 1.2.1.</ref> || kriyayā | yad vyāpyaṃ tataḥ parāt kriyārthād a[[ṇ]] bhavati || kumbhaṃ karotu (!) | kumbhakāraḥ | kāṇḍalāvaḥ | vedādhyāyaḥ | bahulādhikād (!) iha na bhava(2)ti | ādityaṃ paśyati || himavantaṃ śṛṇoti || grāmaṅ gacchati || kathaṃ māṃsaśīlā | māṃsakāmā || māṃsabhakṣā | kalyāṇapra⟪ā⟫tīkṣā || duḥkhakṣameti || māṃse śīlam asyāḥ māṃsaśīlā e(3)vaṃ sarvvatra yady evam a(khyo) tigamau (!) ʼsyāḥ ambho 〇 tigameti prāpnauti (!) || aṃbho tigamīti ceṣyate na bhavati | sam⁅ā⁆saprakaraṇe pi bahulādhikārāt || ○ || (fol. 1v1–3)
End
āsiṣy āyuṣyabhadrārthakuśalārthaiś ca<ref>Cān. 2.1.98.</ref> || āyuṣyādyarthe hisukhādyarthaiś (!) ca yoge ṣaṣṭhī bhavati catu(7)///⁅m⁆yamānāyāṃ āyuṣyaṃ devadattasya āyuṣyan devadattāya evaṃ ciraṃ jīvitaṃ bhadraṃ madraṃ arthaḥ prayojanaṃ kuśalam anāmayaṃ hitaṃ pathya (!) sukhaṃ sarma bhūyād iti || ❁ || (fol. 51v1) ///ḥ pādaḥ samāpta (!) || ❁ || sup supekārthaṃ<ref>Cf. Cān. 2.2.1.</ref> || subantaṃ subantena sahekārtham (!) bhavatīty etad adhikṛkṛtaṃ (!) veditavyaṃ || (fol. 51r6–51v1)
Sub-colophons
prathamasyādhyāyasya dvi(6)tīya[[ḥ]] pādaḥ samāptaḥ || ❁ || (fol. 14r5–6)
prathamasyādhyāyasya tṛtīyapāda[[ḥ]] samāptaḥ || ❁ || (fol. 32r1)
cāndre vyākaraṇe pra(7)thamo ʼdhyāyaḥ samāptaḥ || ❁ || (fol. “51”v6–7)<ref>Wrong foliation, really fol. 41v.</ref>
///ḥ pādaḥ samāpta<ref>Conjecture: dvitīyasyādhyāyasya prathamaḥ pādaḥ samāptaḥ.</ref> (!) || ❁ || (fol. 51v1)
Microfilm Details
Reel No. B 35/12
Date of Filming 26-10-1970
Exposures 53
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 08-10-2004
<references/>